Declension table of ?girimṛdbhava

Deva

MasculineSingularDualPlural
Nominativegirimṛdbhavaḥ girimṛdbhavau girimṛdbhavāḥ
Vocativegirimṛdbhava girimṛdbhavau girimṛdbhavāḥ
Accusativegirimṛdbhavam girimṛdbhavau girimṛdbhavān
Instrumentalgirimṛdbhavena girimṛdbhavābhyām girimṛdbhavaiḥ girimṛdbhavebhiḥ
Dativegirimṛdbhavāya girimṛdbhavābhyām girimṛdbhavebhyaḥ
Ablativegirimṛdbhavāt girimṛdbhavābhyām girimṛdbhavebhyaḥ
Genitivegirimṛdbhavasya girimṛdbhavayoḥ girimṛdbhavānām
Locativegirimṛdbhave girimṛdbhavayoḥ girimṛdbhaveṣu

Compound girimṛdbhava -

Adverb -girimṛdbhavam -girimṛdbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria