सुबन्तावली ?गिरिजाप्रिय

Roma

पुमान्एकद्विबहु
प्रथमागिरिजाप्रियः गिरिजाप्रियौ गिरिजाप्रियाः
सम्बोधनम्गिरिजाप्रिय गिरिजाप्रियौ गिरिजाप्रियाः
द्वितीयागिरिजाप्रियम् गिरिजाप्रियौ गिरिजाप्रियान्
तृतीयागिरिजाप्रियेण गिरिजाप्रियाभ्याम् गिरिजाप्रियैः गिरिजाप्रियेभिः
चतुर्थीगिरिजाप्रियाय गिरिजाप्रियाभ्याम् गिरिजाप्रियेभ्यः
पञ्चमीगिरिजाप्रियात् गिरिजाप्रियाभ्याम् गिरिजाप्रियेभ्यः
षष्ठीगिरिजाप्रियस्य गिरिजाप्रिययोः गिरिजाप्रियाणाम्
सप्तमीगिरिजाप्रिये गिरिजाप्रिययोः गिरिजाप्रियेषु

समास गिरिजाप्रिय

अव्यय ॰गिरिजाप्रियम् ॰गिरिजाप्रियात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria