Declension table of ?girijāmāhātmya

Deva

NeuterSingularDualPlural
Nominativegirijāmāhātmyam girijāmāhātmye girijāmāhātmyāni
Vocativegirijāmāhātmya girijāmāhātmye girijāmāhātmyāni
Accusativegirijāmāhātmyam girijāmāhātmye girijāmāhātmyāni
Instrumentalgirijāmāhātmyena girijāmāhātmyābhyām girijāmāhātmyaiḥ
Dativegirijāmāhātmyāya girijāmāhātmyābhyām girijāmāhātmyebhyaḥ
Ablativegirijāmāhātmyāt girijāmāhātmyābhyām girijāmāhātmyebhyaḥ
Genitivegirijāmāhātmyasya girijāmāhātmyayoḥ girijāmāhātmyānām
Locativegirijāmāhātmye girijāmāhātmyayoḥ girijāmāhātmyeṣu

Compound girijāmāhātmya -

Adverb -girijāmāhātmyam -girijāmāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria