सुबन्तावली ?गिरिजाकुमार

Roma

पुमान्एकद्विबहु
प्रथमागिरिजाकुमारः गिरिजाकुमारौ गिरिजाकुमाराः
सम्बोधनम्गिरिजाकुमार गिरिजाकुमारौ गिरिजाकुमाराः
द्वितीयागिरिजाकुमारम् गिरिजाकुमारौ गिरिजाकुमारान्
तृतीयागिरिजाकुमारेण गिरिजाकुमाराभ्याम् गिरिजाकुमारैः गिरिजाकुमारेभिः
चतुर्थीगिरिजाकुमाराय गिरिजाकुमाराभ्याम् गिरिजाकुमारेभ्यः
पञ्चमीगिरिजाकुमारात् गिरिजाकुमाराभ्याम् गिरिजाकुमारेभ्यः
षष्ठीगिरिजाकुमारस्य गिरिजाकुमारयोः गिरिजाकुमाराणाम्
सप्तमीगिरिजाकुमारे गिरिजाकुमारयोः गिरिजाकुमारेषु

समास गिरिजाकुमार

अव्यय ॰गिरिजाकुमारम् ॰गिरिजाकुमारात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria