Declension table of girīśa_1

Deva

MasculineSingularDualPlural
Nominativegirīśaḥ girīśau girīśāḥ
Vocativegirīśa girīśau girīśāḥ
Accusativegirīśam girīśau girīśān
Instrumentalgirīśena girīśābhyām girīśaiḥ girīśebhiḥ
Dativegirīśāya girīśābhyām girīśebhyaḥ
Ablativegirīśāt girīśābhyām girīśebhyaḥ
Genitivegirīśasya girīśayoḥ girīśānām
Locativegirīśe girīśayoḥ girīśeṣu

Compound girīśa -

Adverb -girīśam -girīśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria