सुबन्तावली ?गिरयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमागिरयिष्यन्ती गिरयिष्यन्त्यौ गिरयिष्यन्त्यः
सम्बोधनम्गिरयिष्यन्ति गिरयिष्यन्त्यौ गिरयिष्यन्त्यः
द्वितीयागिरयिष्यन्तीम् गिरयिष्यन्त्यौ गिरयिष्यन्तीः
तृतीयागिरयिष्यन्त्या गिरयिष्यन्तीभ्याम् गिरयिष्यन्तीभिः
चतुर्थीगिरयिष्यन्त्यै गिरयिष्यन्तीभ्याम् गिरयिष्यन्तीभ्यः
पञ्चमीगिरयिष्यन्त्याः गिरयिष्यन्तीभ्याम् गिरयिष्यन्तीभ्यः
षष्ठीगिरयिष्यन्त्याः गिरयिष्यन्त्योः गिरयिष्यन्तीनाम्
सप्तमीगिरयिष्यन्त्याम् गिरयिष्यन्त्योः गिरयिष्यन्तीषु

समास गिरयिष्यन्ति गिरयिष्यन्ती

अव्यय ॰गिरयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria