Declension table of ?girayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativegirayiṣyamāṇaḥ girayiṣyamāṇau girayiṣyamāṇāḥ
Vocativegirayiṣyamāṇa girayiṣyamāṇau girayiṣyamāṇāḥ
Accusativegirayiṣyamāṇam girayiṣyamāṇau girayiṣyamāṇān
Instrumentalgirayiṣyamāṇena girayiṣyamāṇābhyām girayiṣyamāṇaiḥ girayiṣyamāṇebhiḥ
Dativegirayiṣyamāṇāya girayiṣyamāṇābhyām girayiṣyamāṇebhyaḥ
Ablativegirayiṣyamāṇāt girayiṣyamāṇābhyām girayiṣyamāṇebhyaḥ
Genitivegirayiṣyamāṇasya girayiṣyamāṇayoḥ girayiṣyamāṇānām
Locativegirayiṣyamāṇe girayiṣyamāṇayoḥ girayiṣyamāṇeṣu

Compound girayiṣyamāṇa -

Adverb -girayiṣyamāṇam -girayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria