सुबन्तावली ?गिरयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमागिरयिष्यमाणः गिरयिष्यमाणौ गिरयिष्यमाणाः
सम्बोधनम्गिरयिष्यमाण गिरयिष्यमाणौ गिरयिष्यमाणाः
द्वितीयागिरयिष्यमाणम् गिरयिष्यमाणौ गिरयिष्यमाणान्
तृतीयागिरयिष्यमाणेन गिरयिष्यमाणाभ्याम् गिरयिष्यमाणैः गिरयिष्यमाणेभिः
चतुर्थीगिरयिष्यमाणाय गिरयिष्यमाणाभ्याम् गिरयिष्यमाणेभ्यः
पञ्चमीगिरयिष्यमाणात् गिरयिष्यमाणाभ्याम् गिरयिष्यमाणेभ्यः
षष्ठीगिरयिष्यमाणस्य गिरयिष्यमाणयोः गिरयिष्यमाणानाम्
सप्तमीगिरयिष्यमाणे गिरयिष्यमाणयोः गिरयिष्यमाणेषु

समास गिरयिष्यमाण

अव्यय ॰गिरयिष्यमाणम् ॰गिरयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria