सुबन्तावली ?गीतगङ्गाधर

Roma

नपुंसकम्एकद्विबहु
प्रथमागीतगङ्गाधरम् गीतगङ्गाधरे गीतगङ्गाधराणि
सम्बोधनम्गीतगङ्गाधर गीतगङ्गाधरे गीतगङ्गाधराणि
द्वितीयागीतगङ्गाधरम् गीतगङ्गाधरे गीतगङ्गाधराणि
तृतीयागीतगङ्गाधरेण गीतगङ्गाधराभ्याम् गीतगङ्गाधरैः
चतुर्थीगीतगङ्गाधराय गीतगङ्गाधराभ्याम् गीतगङ्गाधरेभ्यः
पञ्चमीगीतगङ्गाधरात् गीतगङ्गाधराभ्याम् गीतगङ्गाधरेभ्यः
षष्ठीगीतगङ्गाधरस्य गीतगङ्गाधरयोः गीतगङ्गाधराणाम्
सप्तमीगीतगङ्गाधरे गीतगङ्गाधरयोः गीतगङ्गाधरेषु

समास गीतगङ्गाधर

अव्यय ॰गीतगङ्गाधरम् ॰गीतगङ्गाधरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria