Declension table of gītārthasaṅgraha_2

Deva

MasculineSingularDualPlural
Nominativegītārthasaṅgrahaḥ gītārthasaṅgrahau gītārthasaṅgrahāḥ
Vocativegītārthasaṅgraha gītārthasaṅgrahau gītārthasaṅgrahāḥ
Accusativegītārthasaṅgraham gītārthasaṅgrahau gītārthasaṅgrahān
Instrumentalgītārthasaṅgraheṇa gītārthasaṅgrahābhyām gītārthasaṅgrahaiḥ gītārthasaṅgrahebhiḥ
Dativegītārthasaṅgrahāya gītārthasaṅgrahābhyām gītārthasaṅgrahebhyaḥ
Ablativegītārthasaṅgrahāt gītārthasaṅgrahābhyām gītārthasaṅgrahebhyaḥ
Genitivegītārthasaṅgrahasya gītārthasaṅgrahayoḥ gītārthasaṅgrahāṇām
Locativegītārthasaṅgrahe gītārthasaṅgrahayoḥ gītārthasaṅgraheṣu

Compound gītārthasaṅgraha -

Adverb -gītārthasaṅgraham -gītārthasaṅgrahāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria