Declension table of gītābhāṣya

Deva

NeuterSingularDualPlural
Nominativegītābhāṣyam gītābhāṣye gītābhāṣyāṇi
Vocativegītābhāṣya gītābhāṣye gītābhāṣyāṇi
Accusativegītābhāṣyam gītābhāṣye gītābhāṣyāṇi
Instrumentalgītābhāṣyeṇa gītābhāṣyābhyām gītābhāṣyaiḥ
Dativegītābhāṣyāya gītābhāṣyābhyām gītābhāṣyebhyaḥ
Ablativegītābhāṣyāt gītābhāṣyābhyām gītābhāṣyebhyaḥ
Genitivegītābhāṣyasya gītābhāṣyayoḥ gītābhāṣyāṇām
Locativegītābhāṣye gītābhāṣyayoḥ gītābhāṣyeṣu

Compound gītābhāṣya -

Adverb -gītābhāṣyam -gītābhāṣyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria