Declension table of ?gīryamāṇā

Deva

FeminineSingularDualPlural
Nominativegīryamāṇā gīryamāṇe gīryamāṇāḥ
Vocativegīryamāṇe gīryamāṇe gīryamāṇāḥ
Accusativegīryamāṇām gīryamāṇe gīryamāṇāḥ
Instrumentalgīryamāṇayā gīryamāṇābhyām gīryamāṇābhiḥ
Dativegīryamāṇāyai gīryamāṇābhyām gīryamāṇābhyaḥ
Ablativegīryamāṇāyāḥ gīryamāṇābhyām gīryamāṇābhyaḥ
Genitivegīryamāṇāyāḥ gīryamāṇayoḥ gīryamāṇānām
Locativegīryamāṇāyām gīryamāṇayoḥ gīryamāṇāsu

Adverb -gīryamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria