Declension table of ?gīryamāṇa

Deva

NeuterSingularDualPlural
Nominativegīryamāṇam gīryamāṇe gīryamāṇāni
Vocativegīryamāṇa gīryamāṇe gīryamāṇāni
Accusativegīryamāṇam gīryamāṇe gīryamāṇāni
Instrumentalgīryamāṇena gīryamāṇābhyām gīryamāṇaiḥ
Dativegīryamāṇāya gīryamāṇābhyām gīryamāṇebhyaḥ
Ablativegīryamāṇāt gīryamāṇābhyām gīryamāṇebhyaḥ
Genitivegīryamāṇasya gīryamāṇayoḥ gīryamāṇānām
Locativegīryamāṇe gīryamāṇayoḥ gīryamāṇeṣu

Compound gīryamāṇa -

Adverb -gīryamāṇam -gīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria