Declension table of ?gīryamāṇa

Deva

MasculineSingularDualPlural
Nominativegīryamāṇaḥ gīryamāṇau gīryamāṇāḥ
Vocativegīryamāṇa gīryamāṇau gīryamāṇāḥ
Accusativegīryamāṇam gīryamāṇau gīryamāṇān
Instrumentalgīryamāṇena gīryamāṇābhyām gīryamāṇaiḥ gīryamāṇebhiḥ
Dativegīryamāṇāya gīryamāṇābhyām gīryamāṇebhyaḥ
Ablativegīryamāṇāt gīryamāṇābhyām gīryamāṇebhyaḥ
Genitivegīryamāṇasya gīryamāṇayoḥ gīryamāṇānām
Locativegīryamāṇe gīryamāṇayoḥ gīryamāṇeṣu

Compound gīryamāṇa -

Adverb -gīryamāṇam -gīryamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria