Declension table of ?gīrya

Deva

NeuterSingularDualPlural
Nominativegīryam gīrye gīryāṇi
Vocativegīrya gīrye gīryāṇi
Accusativegīryam gīrye gīryāṇi
Instrumentalgīryeṇa gīryābhyām gīryaiḥ
Dativegīryāya gīryābhyām gīryebhyaḥ
Ablativegīryāt gīryābhyām gīryebhyaḥ
Genitivegīryasya gīryayoḥ gīryāṇām
Locativegīrye gīryayoḥ gīryeṣu

Compound gīrya -

Adverb -gīryam -gīryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria