सुबन्तावली ?गीर्वाणपदमञ्जरि

Roma

स्त्रीएकद्विबहु
प्रथमागीर्वाणपदमञ्जरिः गीर्वाणपदमञ्जरी गीर्वाणपदमञ्जरयः
सम्बोधनम्गीर्वाणपदमञ्जरे गीर्वाणपदमञ्जरी गीर्वाणपदमञ्जरयः
द्वितीयागीर्वाणपदमञ्जरिम् गीर्वाणपदमञ्जरी गीर्वाणपदमञ्जरीः
तृतीयागीर्वाणपदमञ्जर्या गीर्वाणपदमञ्जरिभ्याम् गीर्वाणपदमञ्जरिभिः
चतुर्थीगीर्वाणपदमञ्जर्यै गीर्वाणपदमञ्जरये गीर्वाणपदमञ्जरिभ्याम् गीर्वाणपदमञ्जरिभ्यः
पञ्चमीगीर्वाणपदमञ्जर्याः गीर्वाणपदमञ्जरेः गीर्वाणपदमञ्जरिभ्याम् गीर्वाणपदमञ्जरिभ्यः
षष्ठीगीर्वाणपदमञ्जर्याः गीर्वाणपदमञ्जरेः गीर्वाणपदमञ्जर्योः गीर्वाणपदमञ्जरीणाम्
सप्तमीगीर्वाणपदमञ्जर्याम् गीर्वाणपदमञ्जरौ गीर्वाणपदमञ्जर्योः गीर्वाणपदमञ्जरिषु

समास गीर्वाणपदमञ्जरि

अव्यय ॰गीर्वाणपदमञ्जरि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria