Declension table of ?gīrtavatī

Deva

FeminineSingularDualPlural
Nominativegīrtavatī gīrtavatyau gīrtavatyaḥ
Vocativegīrtavati gīrtavatyau gīrtavatyaḥ
Accusativegīrtavatīm gīrtavatyau gīrtavatīḥ
Instrumentalgīrtavatyā gīrtavatībhyām gīrtavatībhiḥ
Dativegīrtavatyai gīrtavatībhyām gīrtavatībhyaḥ
Ablativegīrtavatyāḥ gīrtavatībhyām gīrtavatībhyaḥ
Genitivegīrtavatyāḥ gīrtavatyoḥ gīrtavatīnām
Locativegīrtavatyām gīrtavatyoḥ gīrtavatīṣu

Compound gīrtavati - gīrtavatī -

Adverb -gīrtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria