Declension table of ?gīrtavat

Deva

NeuterSingularDualPlural
Nominativegīrtavat gīrtavantī gīrtavatī gīrtavanti
Vocativegīrtavat gīrtavantī gīrtavatī gīrtavanti
Accusativegīrtavat gīrtavantī gīrtavatī gīrtavanti
Instrumentalgīrtavatā gīrtavadbhyām gīrtavadbhiḥ
Dativegīrtavate gīrtavadbhyām gīrtavadbhyaḥ
Ablativegīrtavataḥ gīrtavadbhyām gīrtavadbhyaḥ
Genitivegīrtavataḥ gīrtavatoḥ gīrtavatām
Locativegīrtavati gīrtavatoḥ gīrtavatsu

Adverb -gīrtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria