Declension table of ?gīrtavat

Deva

MasculineSingularDualPlural
Nominativegīrtavān gīrtavantau gīrtavantaḥ
Vocativegīrtavan gīrtavantau gīrtavantaḥ
Accusativegīrtavantam gīrtavantau gīrtavataḥ
Instrumentalgīrtavatā gīrtavadbhyām gīrtavadbhiḥ
Dativegīrtavate gīrtavadbhyām gīrtavadbhyaḥ
Ablativegīrtavataḥ gīrtavadbhyām gīrtavadbhyaḥ
Genitivegīrtavataḥ gīrtavatoḥ gīrtavatām
Locativegīrtavati gīrtavatoḥ gīrtavatsu

Compound gīrtavat -

Adverb -gīrtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria