Declension table of ?gīritavatī

Deva

FeminineSingularDualPlural
Nominativegīritavatī gīritavatyau gīritavatyaḥ
Vocativegīritavati gīritavatyau gīritavatyaḥ
Accusativegīritavatīm gīritavatyau gīritavatīḥ
Instrumentalgīritavatyā gīritavatībhyām gīritavatībhiḥ
Dativegīritavatyai gīritavatībhyām gīritavatībhyaḥ
Ablativegīritavatyāḥ gīritavatībhyām gīritavatībhyaḥ
Genitivegīritavatyāḥ gīritavatyoḥ gīritavatīnām
Locativegīritavatyām gīritavatyoḥ gīritavatīṣu

Compound gīritavati - gīritavatī -

Adverb -gīritavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria