Declension table of ?gīritavat

Deva

NeuterSingularDualPlural
Nominativegīritavat gīritavantī gīritavatī gīritavanti
Vocativegīritavat gīritavantī gīritavatī gīritavanti
Accusativegīritavat gīritavantī gīritavatī gīritavanti
Instrumentalgīritavatā gīritavadbhyām gīritavadbhiḥ
Dativegīritavate gīritavadbhyām gīritavadbhyaḥ
Ablativegīritavataḥ gīritavadbhyām gīritavadbhyaḥ
Genitivegīritavataḥ gīritavatoḥ gīritavatām
Locativegīritavati gīritavatoḥ gīritavatsu

Adverb -gīritavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria