Declension table of ?gīritavat

Deva

MasculineSingularDualPlural
Nominativegīritavān gīritavantau gīritavantaḥ
Vocativegīritavan gīritavantau gīritavantaḥ
Accusativegīritavantam gīritavantau gīritavataḥ
Instrumentalgīritavatā gīritavadbhyām gīritavadbhiḥ
Dativegīritavate gīritavadbhyām gīritavadbhyaḥ
Ablativegīritavataḥ gīritavadbhyām gīritavadbhyaḥ
Genitivegīritavataḥ gīritavatoḥ gīritavatām
Locativegīritavati gīritavatoḥ gīritavatsu

Compound gīritavat -

Adverb -gīritavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria