Declension table of ?gīrṇa

Deva

MasculineSingularDualPlural
Nominativegīrṇaḥ gīrṇau gīrṇāḥ
Vocativegīrṇa gīrṇau gīrṇāḥ
Accusativegīrṇam gīrṇau gīrṇān
Instrumentalgīrṇena gīrṇābhyām gīrṇaiḥ gīrṇebhiḥ
Dativegīrṇāya gīrṇābhyām gīrṇebhyaḥ
Ablativegīrṇāt gīrṇābhyām gīrṇebhyaḥ
Genitivegīrṇasya gīrṇayoḥ gīrṇānām
Locativegīrṇe gīrṇayoḥ gīrṇeṣu

Compound gīrṇa -

Adverb -gīrṇam -gīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria