Declension table of gīrṇa_2

Deva

MasculineSingularDualPlural
Nominativegīrṇaḥ gīrṇau gīrṇāḥ
Vocativegīrṇa gīrṇau gīrṇāḥ
Accusativegīrṇam gīrṇau gīrṇān
Instrumentalgīrṇena gīrṇābhyām gīrṇaiḥ gīrṇebhiḥ
Dativegīrṇāya gīrṇābhyām gīrṇebhyaḥ
Ablativegīrṇāt gīrṇābhyām gīrṇebhyaḥ
Genitivegīrṇasya gīrṇayoḥ gīrṇānām
Locativegīrṇe gīrṇayoḥ gīrṇeṣu

Compound gīrṇa -

Adverb -gīrṇam -gīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria