Declension table of ?ghūrta

Deva

MasculineSingularDualPlural
Nominativeghūrtaḥ ghūrtau ghūrtāḥ
Vocativeghūrta ghūrtau ghūrtāḥ
Accusativeghūrtam ghūrtau ghūrtān
Instrumentalghūrtena ghūrtābhyām ghūrtaiḥ ghūrtebhiḥ
Dativeghūrtāya ghūrtābhyām ghūrtebhyaḥ
Ablativeghūrtāt ghūrtābhyām ghūrtebhyaḥ
Genitiveghūrtasya ghūrtayoḥ ghūrtānām
Locativeghūrte ghūrtayoḥ ghūrteṣu

Compound ghūrta -

Adverb -ghūrtam -ghūrtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria