Declension table of ?ghūriṣyantī

Deva

FeminineSingularDualPlural
Nominativeghūriṣyantī ghūriṣyantyau ghūriṣyantyaḥ
Vocativeghūriṣyanti ghūriṣyantyau ghūriṣyantyaḥ
Accusativeghūriṣyantīm ghūriṣyantyau ghūriṣyantīḥ
Instrumentalghūriṣyantyā ghūriṣyantībhyām ghūriṣyantībhiḥ
Dativeghūriṣyantyai ghūriṣyantībhyām ghūriṣyantībhyaḥ
Ablativeghūriṣyantyāḥ ghūriṣyantībhyām ghūriṣyantībhyaḥ
Genitiveghūriṣyantyāḥ ghūriṣyantyoḥ ghūriṣyantīnām
Locativeghūriṣyantyām ghūriṣyantyoḥ ghūriṣyantīṣu

Compound ghūriṣyanti - ghūriṣyantī -

Adverb -ghūriṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria