Declension table of ghūrṇyamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇyamānam | ghūrṇyamāne | ghūrṇyamānāni |
Vocative | ghūrṇyamāna | ghūrṇyamāne | ghūrṇyamānāni |
Accusative | ghūrṇyamānam | ghūrṇyamāne | ghūrṇyamānāni |
Instrumental | ghūrṇyamānena | ghūrṇyamānābhyām | ghūrṇyamānaiḥ |
Dative | ghūrṇyamānāya | ghūrṇyamānābhyām | ghūrṇyamānebhyaḥ |
Ablative | ghūrṇyamānāt | ghūrṇyamānābhyām | ghūrṇyamānebhyaḥ |
Genitive | ghūrṇyamānasya | ghūrṇyamānayoḥ | ghūrṇyamānānām |
Locative | ghūrṇyamāne | ghūrṇyamānayoḥ | ghūrṇyamāneṣu |