Declension table of ?ghūrṇyamāna

Deva

MasculineSingularDualPlural
Nominativeghūrṇyamānaḥ ghūrṇyamānau ghūrṇyamānāḥ
Vocativeghūrṇyamāna ghūrṇyamānau ghūrṇyamānāḥ
Accusativeghūrṇyamānam ghūrṇyamānau ghūrṇyamānān
Instrumentalghūrṇyamānena ghūrṇyamānābhyām ghūrṇyamānaiḥ ghūrṇyamānebhiḥ
Dativeghūrṇyamānāya ghūrṇyamānābhyām ghūrṇyamānebhyaḥ
Ablativeghūrṇyamānāt ghūrṇyamānābhyām ghūrṇyamānebhyaḥ
Genitiveghūrṇyamānasya ghūrṇyamānayoḥ ghūrṇyamānānām
Locativeghūrṇyamāne ghūrṇyamānayoḥ ghūrṇyamāneṣu

Compound ghūrṇyamāna -

Adverb -ghūrṇyamānam -ghūrṇyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria