Declension table of ?ghūrṇitavya

Deva

NeuterSingularDualPlural
Nominativeghūrṇitavyam ghūrṇitavye ghūrṇitavyāni
Vocativeghūrṇitavya ghūrṇitavye ghūrṇitavyāni
Accusativeghūrṇitavyam ghūrṇitavye ghūrṇitavyāni
Instrumentalghūrṇitavyena ghūrṇitavyābhyām ghūrṇitavyaiḥ
Dativeghūrṇitavyāya ghūrṇitavyābhyām ghūrṇitavyebhyaḥ
Ablativeghūrṇitavyāt ghūrṇitavyābhyām ghūrṇitavyebhyaḥ
Genitiveghūrṇitavyasya ghūrṇitavyayoḥ ghūrṇitavyānām
Locativeghūrṇitavye ghūrṇitavyayoḥ ghūrṇitavyeṣu

Compound ghūrṇitavya -

Adverb -ghūrṇitavyam -ghūrṇitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria