Declension table of ghūrṇitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇitavyam | ghūrṇitavye | ghūrṇitavyāni |
Vocative | ghūrṇitavya | ghūrṇitavye | ghūrṇitavyāni |
Accusative | ghūrṇitavyam | ghūrṇitavye | ghūrṇitavyāni |
Instrumental | ghūrṇitavyena | ghūrṇitavyābhyām | ghūrṇitavyaiḥ |
Dative | ghūrṇitavyāya | ghūrṇitavyābhyām | ghūrṇitavyebhyaḥ |
Ablative | ghūrṇitavyāt | ghūrṇitavyābhyām | ghūrṇitavyebhyaḥ |
Genitive | ghūrṇitavyasya | ghūrṇitavyayoḥ | ghūrṇitavyānām |
Locative | ghūrṇitavye | ghūrṇitavyayoḥ | ghūrṇitavyeṣu |