Declension table of ghūrṇitavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇitavatī | ghūrṇitavatyau | ghūrṇitavatyaḥ |
Vocative | ghūrṇitavati | ghūrṇitavatyau | ghūrṇitavatyaḥ |
Accusative | ghūrṇitavatīm | ghūrṇitavatyau | ghūrṇitavatīḥ |
Instrumental | ghūrṇitavatyā | ghūrṇitavatībhyām | ghūrṇitavatībhiḥ |
Dative | ghūrṇitavatyai | ghūrṇitavatībhyām | ghūrṇitavatībhyaḥ |
Ablative | ghūrṇitavatyāḥ | ghūrṇitavatībhyām | ghūrṇitavatībhyaḥ |
Genitive | ghūrṇitavatyāḥ | ghūrṇitavatyoḥ | ghūrṇitavatīnām |
Locative | ghūrṇitavatyām | ghūrṇitavatyoḥ | ghūrṇitavatīṣu |