Declension table of ?ghūrṇitavatī

Deva

FeminineSingularDualPlural
Nominativeghūrṇitavatī ghūrṇitavatyau ghūrṇitavatyaḥ
Vocativeghūrṇitavati ghūrṇitavatyau ghūrṇitavatyaḥ
Accusativeghūrṇitavatīm ghūrṇitavatyau ghūrṇitavatīḥ
Instrumentalghūrṇitavatyā ghūrṇitavatībhyām ghūrṇitavatībhiḥ
Dativeghūrṇitavatyai ghūrṇitavatībhyām ghūrṇitavatībhyaḥ
Ablativeghūrṇitavatyāḥ ghūrṇitavatībhyām ghūrṇitavatībhyaḥ
Genitiveghūrṇitavatyāḥ ghūrṇitavatyoḥ ghūrṇitavatīnām
Locativeghūrṇitavatyām ghūrṇitavatyoḥ ghūrṇitavatīṣu

Compound ghūrṇitavati - ghūrṇitavatī -

Adverb -ghūrṇitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria