Declension table of ghūrṇitavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇitavat | ghūrṇitavantī ghūrṇitavatī | ghūrṇitavanti |
Vocative | ghūrṇitavat | ghūrṇitavantī ghūrṇitavatī | ghūrṇitavanti |
Accusative | ghūrṇitavat | ghūrṇitavantī ghūrṇitavatī | ghūrṇitavanti |
Instrumental | ghūrṇitavatā | ghūrṇitavadbhyām | ghūrṇitavadbhiḥ |
Dative | ghūrṇitavate | ghūrṇitavadbhyām | ghūrṇitavadbhyaḥ |
Ablative | ghūrṇitavataḥ | ghūrṇitavadbhyām | ghūrṇitavadbhyaḥ |
Genitive | ghūrṇitavataḥ | ghūrṇitavatoḥ | ghūrṇitavatām |
Locative | ghūrṇitavati | ghūrṇitavatoḥ | ghūrṇitavatsu |