Declension table of ghūrṇitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇitavān | ghūrṇitavantau | ghūrṇitavantaḥ |
Vocative | ghūrṇitavan | ghūrṇitavantau | ghūrṇitavantaḥ |
Accusative | ghūrṇitavantam | ghūrṇitavantau | ghūrṇitavataḥ |
Instrumental | ghūrṇitavatā | ghūrṇitavadbhyām | ghūrṇitavadbhiḥ |
Dative | ghūrṇitavate | ghūrṇitavadbhyām | ghūrṇitavadbhyaḥ |
Ablative | ghūrṇitavataḥ | ghūrṇitavadbhyām | ghūrṇitavadbhyaḥ |
Genitive | ghūrṇitavataḥ | ghūrṇitavatoḥ | ghūrṇitavatām |
Locative | ghūrṇitavati | ghūrṇitavatoḥ | ghūrṇitavatsu |