Declension table of ghūrṇitāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇitā | ghūrṇite | ghūrṇitāḥ |
Vocative | ghūrṇite | ghūrṇite | ghūrṇitāḥ |
Accusative | ghūrṇitām | ghūrṇite | ghūrṇitāḥ |
Instrumental | ghūrṇitayā | ghūrṇitābhyām | ghūrṇitābhiḥ |
Dative | ghūrṇitāyai | ghūrṇitābhyām | ghūrṇitābhyaḥ |
Ablative | ghūrṇitāyāḥ | ghūrṇitābhyām | ghūrṇitābhyaḥ |
Genitive | ghūrṇitāyāḥ | ghūrṇitayoḥ | ghūrṇitānām |
Locative | ghūrṇitāyām | ghūrṇitayoḥ | ghūrṇitāsu |