Declension table of ghūrṇitaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇitam | ghūrṇite | ghūrṇitāni |
Vocative | ghūrṇita | ghūrṇite | ghūrṇitāni |
Accusative | ghūrṇitam | ghūrṇite | ghūrṇitāni |
Instrumental | ghūrṇitena | ghūrṇitābhyām | ghūrṇitaiḥ |
Dative | ghūrṇitāya | ghūrṇitābhyām | ghūrṇitebhyaḥ |
Ablative | ghūrṇitāt | ghūrṇitābhyām | ghūrṇitebhyaḥ |
Genitive | ghūrṇitasya | ghūrṇitayoḥ | ghūrṇitānām |
Locative | ghūrṇite | ghūrṇitayoḥ | ghūrṇiteṣu |