Declension table of ?ghūrṇiṣyat

Deva

NeuterSingularDualPlural
Nominativeghūrṇiṣyat ghūrṇiṣyantī ghūrṇiṣyatī ghūrṇiṣyanti
Vocativeghūrṇiṣyat ghūrṇiṣyantī ghūrṇiṣyatī ghūrṇiṣyanti
Accusativeghūrṇiṣyat ghūrṇiṣyantī ghūrṇiṣyatī ghūrṇiṣyanti
Instrumentalghūrṇiṣyatā ghūrṇiṣyadbhyām ghūrṇiṣyadbhiḥ
Dativeghūrṇiṣyate ghūrṇiṣyadbhyām ghūrṇiṣyadbhyaḥ
Ablativeghūrṇiṣyataḥ ghūrṇiṣyadbhyām ghūrṇiṣyadbhyaḥ
Genitiveghūrṇiṣyataḥ ghūrṇiṣyatoḥ ghūrṇiṣyatām
Locativeghūrṇiṣyati ghūrṇiṣyatoḥ ghūrṇiṣyatsu

Adverb -ghūrṇiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria