Declension table of ghūrṇiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇiṣyat | ghūrṇiṣyantī ghūrṇiṣyatī | ghūrṇiṣyanti |
Vocative | ghūrṇiṣyat | ghūrṇiṣyantī ghūrṇiṣyatī | ghūrṇiṣyanti |
Accusative | ghūrṇiṣyat | ghūrṇiṣyantī ghūrṇiṣyatī | ghūrṇiṣyanti |
Instrumental | ghūrṇiṣyatā | ghūrṇiṣyadbhyām | ghūrṇiṣyadbhiḥ |
Dative | ghūrṇiṣyate | ghūrṇiṣyadbhyām | ghūrṇiṣyadbhyaḥ |
Ablative | ghūrṇiṣyataḥ | ghūrṇiṣyadbhyām | ghūrṇiṣyadbhyaḥ |
Genitive | ghūrṇiṣyataḥ | ghūrṇiṣyatoḥ | ghūrṇiṣyatām |
Locative | ghūrṇiṣyati | ghūrṇiṣyatoḥ | ghūrṇiṣyatsu |