Declension table of ?ghūrṇiṣyat

Deva

MasculineSingularDualPlural
Nominativeghūrṇiṣyan ghūrṇiṣyantau ghūrṇiṣyantaḥ
Vocativeghūrṇiṣyan ghūrṇiṣyantau ghūrṇiṣyantaḥ
Accusativeghūrṇiṣyantam ghūrṇiṣyantau ghūrṇiṣyataḥ
Instrumentalghūrṇiṣyatā ghūrṇiṣyadbhyām ghūrṇiṣyadbhiḥ
Dativeghūrṇiṣyate ghūrṇiṣyadbhyām ghūrṇiṣyadbhyaḥ
Ablativeghūrṇiṣyataḥ ghūrṇiṣyadbhyām ghūrṇiṣyadbhyaḥ
Genitiveghūrṇiṣyataḥ ghūrṇiṣyatoḥ ghūrṇiṣyatām
Locativeghūrṇiṣyati ghūrṇiṣyatoḥ ghūrṇiṣyatsu

Compound ghūrṇiṣyat -

Adverb -ghūrṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria