Declension table of ghūrṇiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇiṣyan | ghūrṇiṣyantau | ghūrṇiṣyantaḥ |
Vocative | ghūrṇiṣyan | ghūrṇiṣyantau | ghūrṇiṣyantaḥ |
Accusative | ghūrṇiṣyantam | ghūrṇiṣyantau | ghūrṇiṣyataḥ |
Instrumental | ghūrṇiṣyatā | ghūrṇiṣyadbhyām | ghūrṇiṣyadbhiḥ |
Dative | ghūrṇiṣyate | ghūrṇiṣyadbhyām | ghūrṇiṣyadbhyaḥ |
Ablative | ghūrṇiṣyataḥ | ghūrṇiṣyadbhyām | ghūrṇiṣyadbhyaḥ |
Genitive | ghūrṇiṣyataḥ | ghūrṇiṣyatoḥ | ghūrṇiṣyatām |
Locative | ghūrṇiṣyati | ghūrṇiṣyatoḥ | ghūrṇiṣyatsu |