Declension table of ghūrṇiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇiṣyamāṇā | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇāḥ |
Vocative | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇāḥ |
Accusative | ghūrṇiṣyamāṇām | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇāḥ |
Instrumental | ghūrṇiṣyamāṇayā | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇābhiḥ |
Dative | ghūrṇiṣyamāṇāyai | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇābhyaḥ |
Ablative | ghūrṇiṣyamāṇāyāḥ | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇābhyaḥ |
Genitive | ghūrṇiṣyamāṇāyāḥ | ghūrṇiṣyamāṇayoḥ | ghūrṇiṣyamāṇānām |
Locative | ghūrṇiṣyamāṇāyām | ghūrṇiṣyamāṇayoḥ | ghūrṇiṣyamāṇāsu |