Declension table of ?ghūrṇiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeghūrṇiṣyamāṇam ghūrṇiṣyamāṇe ghūrṇiṣyamāṇāni
Vocativeghūrṇiṣyamāṇa ghūrṇiṣyamāṇe ghūrṇiṣyamāṇāni
Accusativeghūrṇiṣyamāṇam ghūrṇiṣyamāṇe ghūrṇiṣyamāṇāni
Instrumentalghūrṇiṣyamāṇena ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇaiḥ
Dativeghūrṇiṣyamāṇāya ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇebhyaḥ
Ablativeghūrṇiṣyamāṇāt ghūrṇiṣyamāṇābhyām ghūrṇiṣyamāṇebhyaḥ
Genitiveghūrṇiṣyamāṇasya ghūrṇiṣyamāṇayoḥ ghūrṇiṣyamāṇānām
Locativeghūrṇiṣyamāṇe ghūrṇiṣyamāṇayoḥ ghūrṇiṣyamāṇeṣu

Compound ghūrṇiṣyamāṇa -

Adverb -ghūrṇiṣyamāṇam -ghūrṇiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria