Declension table of ghūrṇiṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇiṣyamāṇam | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇāni |
Vocative | ghūrṇiṣyamāṇa | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇāni |
Accusative | ghūrṇiṣyamāṇam | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇāni |
Instrumental | ghūrṇiṣyamāṇena | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇaiḥ |
Dative | ghūrṇiṣyamāṇāya | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇebhyaḥ |
Ablative | ghūrṇiṣyamāṇāt | ghūrṇiṣyamāṇābhyām | ghūrṇiṣyamāṇebhyaḥ |
Genitive | ghūrṇiṣyamāṇasya | ghūrṇiṣyamāṇayoḥ | ghūrṇiṣyamāṇānām |
Locative | ghūrṇiṣyamāṇe | ghūrṇiṣyamāṇayoḥ | ghūrṇiṣyamāṇeṣu |