Declension table of ghūrṇamānaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghūrṇamānam | ghūrṇamāne | ghūrṇamānāni |
Vocative | ghūrṇamāna | ghūrṇamāne | ghūrṇamānāni |
Accusative | ghūrṇamānam | ghūrṇamāne | ghūrṇamānāni |
Instrumental | ghūrṇamānena | ghūrṇamānābhyām | ghūrṇamānaiḥ |
Dative | ghūrṇamānāya | ghūrṇamānābhyām | ghūrṇamānebhyaḥ |
Ablative | ghūrṇamānāt | ghūrṇamānābhyām | ghūrṇamānebhyaḥ |
Genitive | ghūrṇamānasya | ghūrṇamānayoḥ | ghūrṇamānānām |
Locative | ghūrṇamāne | ghūrṇamānayoḥ | ghūrṇamāneṣu |