Declension table of ?ghūrṇamāna

Deva

NeuterSingularDualPlural
Nominativeghūrṇamānam ghūrṇamāne ghūrṇamānāni
Vocativeghūrṇamāna ghūrṇamāne ghūrṇamānāni
Accusativeghūrṇamānam ghūrṇamāne ghūrṇamānāni
Instrumentalghūrṇamānena ghūrṇamānābhyām ghūrṇamānaiḥ
Dativeghūrṇamānāya ghūrṇamānābhyām ghūrṇamānebhyaḥ
Ablativeghūrṇamānāt ghūrṇamānābhyām ghūrṇamānebhyaḥ
Genitiveghūrṇamānasya ghūrṇamānayoḥ ghūrṇamānānām
Locativeghūrṇamāne ghūrṇamānayoḥ ghūrṇamāneṣu

Compound ghūrṇamāna -

Adverb -ghūrṇamānam -ghūrṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria