Declension table of ?ghūrṇamāna

Deva

MasculineSingularDualPlural
Nominativeghūrṇamānaḥ ghūrṇamānau ghūrṇamānāḥ
Vocativeghūrṇamāna ghūrṇamānau ghūrṇamānāḥ
Accusativeghūrṇamānam ghūrṇamānau ghūrṇamānān
Instrumentalghūrṇamānena ghūrṇamānābhyām ghūrṇamānaiḥ ghūrṇamānebhiḥ
Dativeghūrṇamānāya ghūrṇamānābhyām ghūrṇamānebhyaḥ
Ablativeghūrṇamānāt ghūrṇamānābhyām ghūrṇamānebhyaḥ
Genitiveghūrṇamānasya ghūrṇamānayoḥ ghūrṇamānānām
Locativeghūrṇamāne ghūrṇamānayoḥ ghūrṇamāneṣu

Compound ghūrṇamāna -

Adverb -ghūrṇamānam -ghūrṇamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria