Declension table of ?ghūrṇāyamāna

Deva

NeuterSingularDualPlural
Nominativeghūrṇāyamānam ghūrṇāyamāne ghūrṇāyamānāni
Vocativeghūrṇāyamāna ghūrṇāyamāne ghūrṇāyamānāni
Accusativeghūrṇāyamānam ghūrṇāyamāne ghūrṇāyamānāni
Instrumentalghūrṇāyamānena ghūrṇāyamānābhyām ghūrṇāyamānaiḥ
Dativeghūrṇāyamānāya ghūrṇāyamānābhyām ghūrṇāyamānebhyaḥ
Ablativeghūrṇāyamānāt ghūrṇāyamānābhyām ghūrṇāyamānebhyaḥ
Genitiveghūrṇāyamānasya ghūrṇāyamānayoḥ ghūrṇāyamānānām
Locativeghūrṇāyamāne ghūrṇāyamānayoḥ ghūrṇāyamāneṣu

Compound ghūrṇāyamāna -

Adverb -ghūrṇāyamānam -ghūrṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria