Declension table of ?ghūrṇāyamāna

Deva

MasculineSingularDualPlural
Nominativeghūrṇāyamānaḥ ghūrṇāyamānau ghūrṇāyamānāḥ
Vocativeghūrṇāyamāna ghūrṇāyamānau ghūrṇāyamānāḥ
Accusativeghūrṇāyamānam ghūrṇāyamānau ghūrṇāyamānān
Instrumentalghūrṇāyamānena ghūrṇāyamānābhyām ghūrṇāyamānaiḥ ghūrṇāyamānebhiḥ
Dativeghūrṇāyamānāya ghūrṇāyamānābhyām ghūrṇāyamānebhyaḥ
Ablativeghūrṇāyamānāt ghūrṇāyamānābhyām ghūrṇāyamānebhyaḥ
Genitiveghūrṇāyamānasya ghūrṇāyamānayoḥ ghūrṇāyamānānām
Locativeghūrṇāyamāne ghūrṇāyamānayoḥ ghūrṇāyamāneṣu

Compound ghūrṇāyamāna -

Adverb -ghūrṇāyamānam -ghūrṇāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria