Declension table of ?ghurtavat

Deva

MasculineSingularDualPlural
Nominativeghurtavān ghurtavantau ghurtavantaḥ
Vocativeghurtavan ghurtavantau ghurtavantaḥ
Accusativeghurtavantam ghurtavantau ghurtavataḥ
Instrumentalghurtavatā ghurtavadbhyām ghurtavadbhiḥ
Dativeghurtavate ghurtavadbhyām ghurtavadbhyaḥ
Ablativeghurtavataḥ ghurtavadbhyām ghurtavadbhyaḥ
Genitiveghurtavataḥ ghurtavatoḥ ghurtavatām
Locativeghurtavati ghurtavatoḥ ghurtavatsu

Compound ghurtavat -

Adverb -ghurtavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria