सुबन्तावली ?घुरत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाघुरत् घुरन्ती घुरती घुरन्ति
सम्बोधनम्घुरत् घुरन्ती घुरती घुरन्ति
द्वितीयाघुरत् घुरन्ती घुरती घुरन्ति
तृतीयाघुरता घुरद्भ्याम् घुरद्भिः
चतुर्थीघुरते घुरद्भ्याम् घुरद्भ्यः
पञ्चमीघुरतः घुरद्भ्याम् घुरद्भ्यः
षष्ठीघुरतः घुरतोः घुरताम्
सप्तमीघुरति घुरतोः घुरत्सु

अव्यय ॰घुरतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria