Declension table of ?ghuṭitavya

Deva

NeuterSingularDualPlural
Nominativeghuṭitavyam ghuṭitavye ghuṭitavyāni
Vocativeghuṭitavya ghuṭitavye ghuṭitavyāni
Accusativeghuṭitavyam ghuṭitavye ghuṭitavyāni
Instrumentalghuṭitavyena ghuṭitavyābhyām ghuṭitavyaiḥ
Dativeghuṭitavyāya ghuṭitavyābhyām ghuṭitavyebhyaḥ
Ablativeghuṭitavyāt ghuṭitavyābhyām ghuṭitavyebhyaḥ
Genitiveghuṭitavyasya ghuṭitavyayoḥ ghuṭitavyānām
Locativeghuṭitavye ghuṭitavyayoḥ ghuṭitavyeṣu

Compound ghuṭitavya -

Adverb -ghuṭitavyam -ghuṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria