Declension table of ?ghuṭitavya

Deva

MasculineSingularDualPlural
Nominativeghuṭitavyaḥ ghuṭitavyau ghuṭitavyāḥ
Vocativeghuṭitavya ghuṭitavyau ghuṭitavyāḥ
Accusativeghuṭitavyam ghuṭitavyau ghuṭitavyān
Instrumentalghuṭitavyena ghuṭitavyābhyām ghuṭitavyaiḥ ghuṭitavyebhiḥ
Dativeghuṭitavyāya ghuṭitavyābhyām ghuṭitavyebhyaḥ
Ablativeghuṭitavyāt ghuṭitavyābhyām ghuṭitavyebhyaḥ
Genitiveghuṭitavyasya ghuṭitavyayoḥ ghuṭitavyānām
Locativeghuṭitavye ghuṭitavyayoḥ ghuṭitavyeṣu

Compound ghuṭitavya -

Adverb -ghuṭitavyam -ghuṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria