Declension table of ?ghuṭiṣyat

Deva

NeuterSingularDualPlural
Nominativeghuṭiṣyat ghuṭiṣyantī ghuṭiṣyatī ghuṭiṣyanti
Vocativeghuṭiṣyat ghuṭiṣyantī ghuṭiṣyatī ghuṭiṣyanti
Accusativeghuṭiṣyat ghuṭiṣyantī ghuṭiṣyatī ghuṭiṣyanti
Instrumentalghuṭiṣyatā ghuṭiṣyadbhyām ghuṭiṣyadbhiḥ
Dativeghuṭiṣyate ghuṭiṣyadbhyām ghuṭiṣyadbhyaḥ
Ablativeghuṭiṣyataḥ ghuṭiṣyadbhyām ghuṭiṣyadbhyaḥ
Genitiveghuṭiṣyataḥ ghuṭiṣyatoḥ ghuṭiṣyatām
Locativeghuṭiṣyati ghuṭiṣyatoḥ ghuṭiṣyatsu

Adverb -ghuṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria