Declension table of ghuṭiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṭiṣyat | ghuṭiṣyantī ghuṭiṣyatī | ghuṭiṣyanti |
Vocative | ghuṭiṣyat | ghuṭiṣyantī ghuṭiṣyatī | ghuṭiṣyanti |
Accusative | ghuṭiṣyat | ghuṭiṣyantī ghuṭiṣyatī | ghuṭiṣyanti |
Instrumental | ghuṭiṣyatā | ghuṭiṣyadbhyām | ghuṭiṣyadbhiḥ |
Dative | ghuṭiṣyate | ghuṭiṣyadbhyām | ghuṭiṣyadbhyaḥ |
Ablative | ghuṭiṣyataḥ | ghuṭiṣyadbhyām | ghuṭiṣyadbhyaḥ |
Genitive | ghuṭiṣyataḥ | ghuṭiṣyatoḥ | ghuṭiṣyatām |
Locative | ghuṭiṣyati | ghuṭiṣyatoḥ | ghuṭiṣyatsu |