Declension table of ?ghuṭiṣyat

Deva

MasculineSingularDualPlural
Nominativeghuṭiṣyan ghuṭiṣyantau ghuṭiṣyantaḥ
Vocativeghuṭiṣyan ghuṭiṣyantau ghuṭiṣyantaḥ
Accusativeghuṭiṣyantam ghuṭiṣyantau ghuṭiṣyataḥ
Instrumentalghuṭiṣyatā ghuṭiṣyadbhyām ghuṭiṣyadbhiḥ
Dativeghuṭiṣyate ghuṭiṣyadbhyām ghuṭiṣyadbhyaḥ
Ablativeghuṭiṣyataḥ ghuṭiṣyadbhyām ghuṭiṣyadbhyaḥ
Genitiveghuṭiṣyataḥ ghuṭiṣyatoḥ ghuṭiṣyatām
Locativeghuṭiṣyati ghuṭiṣyatoḥ ghuṭiṣyatsu

Compound ghuṭiṣyat -

Adverb -ghuṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria