Declension table of ghuṭiṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | ghuṭiṣyan | ghuṭiṣyantau | ghuṭiṣyantaḥ |
Vocative | ghuṭiṣyan | ghuṭiṣyantau | ghuṭiṣyantaḥ |
Accusative | ghuṭiṣyantam | ghuṭiṣyantau | ghuṭiṣyataḥ |
Instrumental | ghuṭiṣyatā | ghuṭiṣyadbhyām | ghuṭiṣyadbhiḥ |
Dative | ghuṭiṣyate | ghuṭiṣyadbhyām | ghuṭiṣyadbhyaḥ |
Ablative | ghuṭiṣyataḥ | ghuṭiṣyadbhyām | ghuṭiṣyadbhyaḥ |
Genitive | ghuṭiṣyataḥ | ghuṭiṣyatoḥ | ghuṭiṣyatām |
Locative | ghuṭiṣyati | ghuṭiṣyatoḥ | ghuṭiṣyatsu |